वांछित मन्त्र चुनें

आ न॑: पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुम् । यया॒ ज्योति॑र्वि॒दासि॑ नः ॥

अंग्रेज़ी लिप्यंतरण

ā naḥ pavasva dhārayā pavamāna rayim pṛthum | yayā jyotir vidāsi naḥ ||

पद पाठ

आ नः॒ । प॒व॒स्व॒ । धार॑या । पव॑मान । र॒यिम् । पृ॒थुम् । यया॑ । ज्योतिः॑ । वि॒दासि॑ । नः॒ ॥ ९.३५.१

ऋग्वेद » मण्डल:9» सूक्त:35» मन्त्र:1 | अष्टक:6» अध्याय:8» वर्ग:25» मन्त्र:1 | मण्डल:9» अनुवाक:2» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब परमात्मा का धर्मादिदातृत्व के रूप में वर्णन करते हैं।

पदार्थान्वयभाषाः - (पवमान) हे सबको पवित्र करनेवाले परमात्मन् ! (नः धारया आपवस्व) हमको आप आनन्द की धारा से भली प्रकार पवित्र करिये (रयिम् पृथुम्) और बड़े भारी ऐश्वर्य को दीजिये (यया नः ज्योतिः विदासि) उसी आनन्द की धारा से आप ज्ञानप्रद हैं ॥१॥
भावार्थभाषाः - जो पुरुष अपने आपको परमात्मज्ञान का पात्र बनाते हैं, परमात्मा उन्हें आनन्द की वृष्टि से सिञ्चित करते हैं ॥१॥
बार पढ़ा गया

आर्यमुनि

अथ परमात्मा धर्मादिदातृत्वेन वर्ण्यते।

पदार्थान्वयभाषाः - (पवमान) हे सर्वस्य पवितः परमात्मन् ! (नः धारया आपवस्व) अस्मान् आनन्दस्य धारया सुष्ठु पुनातु (रयिम् पृथुम्) महदैश्वर्यं च देहि (यया नः ज्योतिः विदासि) ययानन्दधारया भवान् ज्ञानप्रदोऽस्ति ॥१॥